सुबन्तावली योगिनीकौलमत

Roma

नपुंसकम्एकद्विबहु
प्रथमायोगिनीकौलमतम् योगिनीकौलमते योगिनीकौलमतानि
सम्बोधनम्योगिनीकौलमत योगिनीकौलमते योगिनीकौलमतानि
द्वितीयायोगिनीकौलमतम् योगिनीकौलमते योगिनीकौलमतानि
तृतीयायोगिनीकौलमतेन योगिनीकौलमताभ्याम् योगिनीकौलमतैः
चतुर्थीयोगिनीकौलमताय योगिनीकौलमताभ्याम् योगिनीकौलमतेभ्यः
पञ्चमीयोगिनीकौलमतात् योगिनीकौलमताभ्याम् योगिनीकौलमतेभ्यः
षष्ठीयोगिनीकौलमतस्य योगिनीकौलमतयोः योगिनीकौलमतानाम्
सप्तमीयोगिनीकौलमते योगिनीकौलमतयोः योगिनीकौलमतेषु

समास योगिनीकौलमत

अव्यय ॰योगिनीकौलमतम् ॰योगिनीकौलमतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria