Declension table of yogaśataka

Deva

NeuterSingularDualPlural
Nominativeyogaśatakam yogaśatake yogaśatakāni
Vocativeyogaśataka yogaśatake yogaśatakāni
Accusativeyogaśatakam yogaśatake yogaśatakāni
Instrumentalyogaśatakena yogaśatakābhyām yogaśatakaiḥ
Dativeyogaśatakāya yogaśatakābhyām yogaśatakebhyaḥ
Ablativeyogaśatakāt yogaśatakābhyām yogaśatakebhyaḥ
Genitiveyogaśatakasya yogaśatakayoḥ yogaśatakānām
Locativeyogaśatake yogaśatakayoḥ yogaśatakeṣu

Compound yogaśataka -

Adverb -yogaśatakam -yogaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria