सुबन्तावली ?योगयाज्ञवल्क्यगीता

Roma

स्त्रीएकद्विबहु
प्रथमायोगयाज्ञवल्क्यगीता योगयाज्ञवल्क्यगीते योगयाज्ञवल्क्यगीताः
सम्बोधनम्योगयाज्ञवल्क्यगीते योगयाज्ञवल्क्यगीते योगयाज्ञवल्क्यगीताः
द्वितीयायोगयाज्ञवल्क्यगीताम् योगयाज्ञवल्क्यगीते योगयाज्ञवल्क्यगीताः
तृतीयायोगयाज्ञवल्क्यगीतया योगयाज्ञवल्क्यगीताभ्याम् योगयाज्ञवल्क्यगीताभिः
चतुर्थीयोगयाज्ञवल्क्यगीतायै योगयाज्ञवल्क्यगीताभ्याम् योगयाज्ञवल्क्यगीताभ्यः
पञ्चमीयोगयाज्ञवल्क्यगीतायाः योगयाज्ञवल्क्यगीताभ्याम् योगयाज्ञवल्क्यगीताभ्यः
षष्ठीयोगयाज्ञवल्क्यगीतायाः योगयाज्ञवल्क्यगीतयोः योगयाज्ञवल्क्यगीतानाम्
सप्तमीयोगयाज्ञवल्क्यगीतायाम् योगयाज्ञवल्क्यगीतयोः योगयाज्ञवल्क्यगीतासु

अव्यय ॰योगयाज्ञवल्क्यगीतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria