Declension table of ?yogayājñavalkyagītā

Deva

FeminineSingularDualPlural
Nominativeyogayājñavalkyagītā yogayājñavalkyagīte yogayājñavalkyagītāḥ
Vocativeyogayājñavalkyagīte yogayājñavalkyagīte yogayājñavalkyagītāḥ
Accusativeyogayājñavalkyagītām yogayājñavalkyagīte yogayājñavalkyagītāḥ
Instrumentalyogayājñavalkyagītayā yogayājñavalkyagītābhyām yogayājñavalkyagītābhiḥ
Dativeyogayājñavalkyagītāyai yogayājñavalkyagītābhyām yogayājñavalkyagītābhyaḥ
Ablativeyogayājñavalkyagītāyāḥ yogayājñavalkyagītābhyām yogayājñavalkyagītābhyaḥ
Genitiveyogayājñavalkyagītāyāḥ yogayājñavalkyagītayoḥ yogayājñavalkyagītānām
Locativeyogayājñavalkyagītāyām yogayājñavalkyagītayoḥ yogayājñavalkyagītāsu

Adverb -yogayājñavalkyagītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria