Declension table of yogavibhāga

Deva

MasculineSingularDualPlural
Nominativeyogavibhāgaḥ yogavibhāgau yogavibhāgāḥ
Vocativeyogavibhāga yogavibhāgau yogavibhāgāḥ
Accusativeyogavibhāgam yogavibhāgau yogavibhāgān
Instrumentalyogavibhāgena yogavibhāgābhyām yogavibhāgaiḥ yogavibhāgebhiḥ
Dativeyogavibhāgāya yogavibhāgābhyām yogavibhāgebhyaḥ
Ablativeyogavibhāgāt yogavibhāgābhyām yogavibhāgebhyaḥ
Genitiveyogavibhāgasya yogavibhāgayoḥ yogavibhāgānām
Locativeyogavibhāge yogavibhāgayoḥ yogavibhāgeṣu

Compound yogavibhāga -

Adverb -yogavibhāgam -yogavibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria