Declension table of yogācārabhūmi

Deva

FeminineSingularDualPlural
Nominativeyogācārabhūmiḥ yogācārabhūmī yogācārabhūmayaḥ
Vocativeyogācārabhūme yogācārabhūmī yogācārabhūmayaḥ
Accusativeyogācārabhūmim yogācārabhūmī yogācārabhūmīḥ
Instrumentalyogācārabhūmyā yogācārabhūmibhyām yogācārabhūmibhiḥ
Dativeyogācārabhūmyai yogācārabhūmaye yogācārabhūmibhyām yogācārabhūmibhyaḥ
Ablativeyogācārabhūmyāḥ yogācārabhūmeḥ yogācārabhūmibhyām yogācārabhūmibhyaḥ
Genitiveyogācārabhūmyāḥ yogācārabhūmeḥ yogācārabhūmyoḥ yogācārabhūmīṇām
Locativeyogācārabhūmyām yogācārabhūmau yogācārabhūmyoḥ yogācārabhūmiṣu

Compound yogācārabhūmi -

Adverb -yogācārabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria