सुबन्तावली ?यियक्षितव्य

Roma

पुमान्एकद्विबहु
प्रथमायियक्षितव्यः यियक्षितव्यौ यियक्षितव्याः
सम्बोधनम्यियक्षितव्य यियक्षितव्यौ यियक्षितव्याः
द्वितीयायियक्षितव्यम् यियक्षितव्यौ यियक्षितव्यान्
तृतीयायियक्षितव्येन यियक्षितव्याभ्याम् यियक्षितव्यैः यियक्षितव्येभिः
चतुर्थीयियक्षितव्याय यियक्षितव्याभ्याम् यियक्षितव्येभ्यः
पञ्चमीयियक्षितव्यात् यियक्षितव्याभ्याम् यियक्षितव्येभ्यः
षष्ठीयियक्षितव्यस्य यियक्षितव्ययोः यियक्षितव्यानाम्
सप्तमीयियक्षितव्ये यियक्षितव्ययोः यियक्षितव्येषु

समास यियक्षितव्य

अव्यय ॰यियक्षितव्यम् ॰यियक्षितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria