Declension table of yaśovarman

Deva

MasculineSingularDualPlural
Nominativeyaśovarmā yaśovarmāṇau yaśovarmāṇaḥ
Vocativeyaśovarman yaśovarmāṇau yaśovarmāṇaḥ
Accusativeyaśovarmāṇam yaśovarmāṇau yaśovarmaṇaḥ
Instrumentalyaśovarmaṇā yaśovarmabhyām yaśovarmabhiḥ
Dativeyaśovarmaṇe yaśovarmabhyām yaśovarmabhyaḥ
Ablativeyaśovarmaṇaḥ yaśovarmabhyām yaśovarmabhyaḥ
Genitiveyaśovarmaṇaḥ yaśovarmaṇoḥ yaśovarmaṇām
Locativeyaśovarmaṇi yaśovarmaṇoḥ yaśovarmasu

Compound yaśovarma -

Adverb -yaśovarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria