Declension table of yaviṣṭha

Deva

NeuterSingularDualPlural
Nominativeyaviṣṭham yaviṣṭhe yaviṣṭhāni
Vocativeyaviṣṭha yaviṣṭhe yaviṣṭhāni
Accusativeyaviṣṭham yaviṣṭhe yaviṣṭhāni
Instrumentalyaviṣṭhena yaviṣṭhābhyām yaviṣṭhaiḥ
Dativeyaviṣṭhāya yaviṣṭhābhyām yaviṣṭhebhyaḥ
Ablativeyaviṣṭhāt yaviṣṭhābhyām yaviṣṭhebhyaḥ
Genitiveyaviṣṭhasya yaviṣṭhayoḥ yaviṣṭhānām
Locativeyaviṣṭhe yaviṣṭhayoḥ yaviṣṭheṣu

Compound yaviṣṭha -

Adverb -yaviṣṭham -yaviṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria