Declension table of yaviṣṭha

Deva

MasculineSingularDualPlural
Nominativeyaviṣṭhaḥ yaviṣṭhau yaviṣṭhāḥ
Vocativeyaviṣṭha yaviṣṭhau yaviṣṭhāḥ
Accusativeyaviṣṭham yaviṣṭhau yaviṣṭhān
Instrumentalyaviṣṭhena yaviṣṭhābhyām yaviṣṭhaiḥ yaviṣṭhebhiḥ
Dativeyaviṣṭhāya yaviṣṭhābhyām yaviṣṭhebhyaḥ
Ablativeyaviṣṭhāt yaviṣṭhābhyām yaviṣṭhebhyaḥ
Genitiveyaviṣṭhasya yaviṣṭhayoḥ yaviṣṭhānām
Locativeyaviṣṭhe yaviṣṭhayoḥ yaviṣṭheṣu

Compound yaviṣṭha -

Adverb -yaviṣṭham -yaviṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria