Declension table of yavanadeśa

Deva

MasculineSingularDualPlural
Nominativeyavanadeśaḥ yavanadeśau yavanadeśāḥ
Vocativeyavanadeśa yavanadeśau yavanadeśāḥ
Accusativeyavanadeśam yavanadeśau yavanadeśān
Instrumentalyavanadeśena yavanadeśābhyām yavanadeśaiḥ yavanadeśebhiḥ
Dativeyavanadeśāya yavanadeśābhyām yavanadeśebhyaḥ
Ablativeyavanadeśāt yavanadeśābhyām yavanadeśebhyaḥ
Genitiveyavanadeśasya yavanadeśayoḥ yavanadeśānām
Locativeyavanadeśe yavanadeśayoḥ yavanadeśeṣu

Compound yavanadeśa -

Adverb -yavanadeśam -yavanadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria