सुबन्तावली यवक्रीतRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | यवक्रीतः | यवक्रीतौ | यवक्रीताः |
सम्बोधनम् | यवक्रीत | यवक्रीतौ | यवक्रीताः |
द्वितीया | यवक्रीतम् | यवक्रीतौ | यवक्रीतान् |
तृतीया | यवक्रीतेन | यवक्रीताभ्याम् | यवक्रीतैः यवक्रीतेभिः |
चतुर्थी | यवक्रीताय | यवक्रीताभ्याम् | यवक्रीतेभ्यः |
पञ्चमी | यवक्रीतात् | यवक्रीताभ्याम् | यवक्रीतेभ्यः |
षष्ठी | यवक्रीतस्य | यवक्रीतयोः | यवक्रीतानाम् |
सप्तमी | यवक्रीते | यवक्रीतयोः | यवक्रीतेषु |