Declension table of yavadvīpa

Deva

MasculineSingularDualPlural
Nominativeyavadvīpaḥ yavadvīpau yavadvīpāḥ
Vocativeyavadvīpa yavadvīpau yavadvīpāḥ
Accusativeyavadvīpam yavadvīpau yavadvīpān
Instrumentalyavadvīpena yavadvīpābhyām yavadvīpaiḥ yavadvīpebhiḥ
Dativeyavadvīpāya yavadvīpābhyām yavadvīpebhyaḥ
Ablativeyavadvīpāt yavadvīpābhyām yavadvīpebhyaḥ
Genitiveyavadvīpasya yavadvīpayoḥ yavadvīpānām
Locativeyavadvīpe yavadvīpayoḥ yavadvīpeṣu

Compound yavadvīpa -

Adverb -yavadvīpam -yavadvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria