Declension table of yaujanaśatika

Deva

MasculineSingularDualPlural
Nominativeyaujanaśatikaḥ yaujanaśatikau yaujanaśatikāḥ
Vocativeyaujanaśatika yaujanaśatikau yaujanaśatikāḥ
Accusativeyaujanaśatikam yaujanaśatikau yaujanaśatikān
Instrumentalyaujanaśatikena yaujanaśatikābhyām yaujanaśatikaiḥ yaujanaśatikebhiḥ
Dativeyaujanaśatikāya yaujanaśatikābhyām yaujanaśatikebhyaḥ
Ablativeyaujanaśatikāt yaujanaśatikābhyām yaujanaśatikebhyaḥ
Genitiveyaujanaśatikasya yaujanaśatikayoḥ yaujanaśatikānām
Locativeyaujanaśatike yaujanaśatikayoḥ yaujanaśatikeṣu

Compound yaujanaśatika -

Adverb -yaujanaśatikam -yaujanaśatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria