Declension table of yaugandharāyaṇa

Deva

MasculineSingularDualPlural
Nominativeyaugandharāyaṇaḥ yaugandharāyaṇau yaugandharāyaṇāḥ
Vocativeyaugandharāyaṇa yaugandharāyaṇau yaugandharāyaṇāḥ
Accusativeyaugandharāyaṇam yaugandharāyaṇau yaugandharāyaṇān
Instrumentalyaugandharāyaṇena yaugandharāyaṇābhyām yaugandharāyaṇaiḥ yaugandharāyaṇebhiḥ
Dativeyaugandharāyaṇāya yaugandharāyaṇābhyām yaugandharāyaṇebhyaḥ
Ablativeyaugandharāyaṇāt yaugandharāyaṇābhyām yaugandharāyaṇebhyaḥ
Genitiveyaugandharāyaṇasya yaugandharāyaṇayoḥ yaugandharāyaṇānām
Locativeyaugandharāyaṇe yaugandharāyaṇayoḥ yaugandharāyaṇeṣu

Compound yaugandharāyaṇa -

Adverb -yaugandharāyaṇam -yaugandharāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria