Declension table of yauṣmākīṇa

Deva

MasculineSingularDualPlural
Nominativeyauṣmākīṇaḥ yauṣmākīṇau yauṣmākīṇāḥ
Vocativeyauṣmākīṇa yauṣmākīṇau yauṣmākīṇāḥ
Accusativeyauṣmākīṇam yauṣmākīṇau yauṣmākīṇān
Instrumentalyauṣmākīṇena yauṣmākīṇābhyām yauṣmākīṇaiḥ yauṣmākīṇebhiḥ
Dativeyauṣmākīṇāya yauṣmākīṇābhyām yauṣmākīṇebhyaḥ
Ablativeyauṣmākīṇāt yauṣmākīṇābhyām yauṣmākīṇebhyaḥ
Genitiveyauṣmākīṇasya yauṣmākīṇayoḥ yauṣmākīṇānām
Locativeyauṣmākīṇe yauṣmākīṇayoḥ yauṣmākīṇeṣu

Compound yauṣmākīṇa -

Adverb -yauṣmākīṇam -yauṣmākīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria