Declension table of yauṣmāka

Deva

MasculineSingularDualPlural
Nominativeyauṣmākaḥ yauṣmākau yauṣmākāḥ
Vocativeyauṣmāka yauṣmākau yauṣmākāḥ
Accusativeyauṣmākam yauṣmākau yauṣmākān
Instrumentalyauṣmākeṇa yauṣmākābhyām yauṣmākaiḥ yauṣmākebhiḥ
Dativeyauṣmākāya yauṣmākābhyām yauṣmākebhyaḥ
Ablativeyauṣmākāt yauṣmākābhyām yauṣmākebhyaḥ
Genitiveyauṣmākasya yauṣmākayoḥ yauṣmākāṇām
Locativeyauṣmāke yauṣmākayoḥ yauṣmākeṣu

Compound yauṣmāka -

Adverb -yauṣmākam -yauṣmākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria