Declension table of ?yatrāstamitaśāyinī

Deva

FeminineSingularDualPlural
Nominativeyatrāstamitaśāyinī yatrāstamitaśāyinyau yatrāstamitaśāyinyaḥ
Vocativeyatrāstamitaśāyini yatrāstamitaśāyinyau yatrāstamitaśāyinyaḥ
Accusativeyatrāstamitaśāyinīm yatrāstamitaśāyinyau yatrāstamitaśāyinīḥ
Instrumentalyatrāstamitaśāyinyā yatrāstamitaśāyinībhyām yatrāstamitaśāyinībhiḥ
Dativeyatrāstamitaśāyinyai yatrāstamitaśāyinībhyām yatrāstamitaśāyinībhyaḥ
Ablativeyatrāstamitaśāyinyāḥ yatrāstamitaśāyinībhyām yatrāstamitaśāyinībhyaḥ
Genitiveyatrāstamitaśāyinyāḥ yatrāstamitaśāyinyoḥ yatrāstamitaśāyinīnām
Locativeyatrāstamitaśāyinyām yatrāstamitaśāyinyoḥ yatrāstamitaśāyinīṣu

Compound yatrāstamitaśāyini - yatrāstamitaśāyinī -

Adverb -yatrāstamitaśāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria