सुबन्तावली ?यत्रास्तमितशायिनी

Roma

स्त्रीएकद्विबहु
प्रथमायत्रास्तमितशायिनी यत्रास्तमितशायिन्यौ यत्रास्तमितशायिन्यः
सम्बोधनम्यत्रास्तमितशायिनि यत्रास्तमितशायिन्यौ यत्रास्तमितशायिन्यः
द्वितीयायत्रास्तमितशायिनीम् यत्रास्तमितशायिन्यौ यत्रास्तमितशायिनीः
तृतीयायत्रास्तमितशायिन्या यत्रास्तमितशायिनीभ्याम् यत्रास्तमितशायिनीभिः
चतुर्थीयत्रास्तमितशायिन्यै यत्रास्तमितशायिनीभ्याम् यत्रास्तमितशायिनीभ्यः
पञ्चमीयत्रास्तमितशायिन्याः यत्रास्तमितशायिनीभ्याम् यत्रास्तमितशायिनीभ्यः
षष्ठीयत्रास्तमितशायिन्याः यत्रास्तमितशायिन्योः यत्रास्तमितशायिनीनाम्
सप्तमीयत्रास्तमितशायिन्याम् यत्रास्तमितशायिन्योः यत्रास्तमितशायिनीषु

समास यत्रास्तमितशायिनि यत्रास्तमितशायिनी

अव्यय ॰यत्रास्तमितशायिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria