Declension table of yatnavat

Deva

NeuterSingularDualPlural
Nominativeyatnavat yatnavantī yatnavatī yatnavanti
Vocativeyatnavat yatnavantī yatnavatī yatnavanti
Accusativeyatnavat yatnavantī yatnavatī yatnavanti
Instrumentalyatnavatā yatnavadbhyām yatnavadbhiḥ
Dativeyatnavate yatnavadbhyām yatnavadbhyaḥ
Ablativeyatnavataḥ yatnavadbhyām yatnavadbhyaḥ
Genitiveyatnavataḥ yatnavatoḥ yatnavatām
Locativeyatnavati yatnavatoḥ yatnavatsu

Adverb -yatnavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria