Declension table of ?yatkiñcanapralāpinī

Deva

FeminineSingularDualPlural
Nominativeyatkiñcanapralāpinī yatkiñcanapralāpinyau yatkiñcanapralāpinyaḥ
Vocativeyatkiñcanapralāpini yatkiñcanapralāpinyau yatkiñcanapralāpinyaḥ
Accusativeyatkiñcanapralāpinīm yatkiñcanapralāpinyau yatkiñcanapralāpinīḥ
Instrumentalyatkiñcanapralāpinyā yatkiñcanapralāpinībhyām yatkiñcanapralāpinībhiḥ
Dativeyatkiñcanapralāpinyai yatkiñcanapralāpinībhyām yatkiñcanapralāpinībhyaḥ
Ablativeyatkiñcanapralāpinyāḥ yatkiñcanapralāpinībhyām yatkiñcanapralāpinībhyaḥ
Genitiveyatkiñcanapralāpinyāḥ yatkiñcanapralāpinyoḥ yatkiñcanapralāpinīnām
Locativeyatkiñcanapralāpinyām yatkiñcanapralāpinyoḥ yatkiñcanapralāpinīṣu

Compound yatkiñcanapralāpini - yatkiñcanapralāpinī -

Adverb -yatkiñcanapralāpini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria