सुबन्तावली ?यत्किञ्चनप्रलापिनी

Roma

स्त्रीएकद्विबहु
प्रथमायत्किञ्चनप्रलापिनी यत्किञ्चनप्रलापिन्यौ यत्किञ्चनप्रलापिन्यः
सम्बोधनम्यत्किञ्चनप्रलापिनि यत्किञ्चनप्रलापिन्यौ यत्किञ्चनप्रलापिन्यः
द्वितीयायत्किञ्चनप्रलापिनीम् यत्किञ्चनप्रलापिन्यौ यत्किञ्चनप्रलापिनीः
तृतीयायत्किञ्चनप्रलापिन्या यत्किञ्चनप्रलापिनीभ्याम् यत्किञ्चनप्रलापिनीभिः
चतुर्थीयत्किञ्चनप्रलापिन्यै यत्किञ्चनप्रलापिनीभ्याम् यत्किञ्चनप्रलापिनीभ्यः
पञ्चमीयत्किञ्चनप्रलापिन्याः यत्किञ्चनप्रलापिनीभ्याम् यत्किञ्चनप्रलापिनीभ्यः
षष्ठीयत्किञ्चनप्रलापिन्याः यत्किञ्चनप्रलापिन्योः यत्किञ्चनप्रलापिनीनाम्
सप्तमीयत्किञ्चनप्रलापिन्याम् यत्किञ्चनप्रलापिन्योः यत्किञ्चनप्रलापिनीषु

समास यत्किञ्चनप्रलापिनि यत्किञ्चनप्रलापिनी

अव्यय ॰यत्किञ्चनप्रलापिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria