Declension table of yatidharmaprakāśā

Deva

FeminineSingularDualPlural
Nominativeyatidharmaprakāśā yatidharmaprakāśe yatidharmaprakāśāḥ
Vocativeyatidharmaprakāśe yatidharmaprakāśe yatidharmaprakāśāḥ
Accusativeyatidharmaprakāśām yatidharmaprakāśe yatidharmaprakāśāḥ
Instrumentalyatidharmaprakāśayā yatidharmaprakāśābhyām yatidharmaprakāśābhiḥ
Dativeyatidharmaprakāśāyai yatidharmaprakāśābhyām yatidharmaprakāśābhyaḥ
Ablativeyatidharmaprakāśāyāḥ yatidharmaprakāśābhyām yatidharmaprakāśābhyaḥ
Genitiveyatidharmaprakāśāyāḥ yatidharmaprakāśayoḥ yatidharmaprakāśānām
Locativeyatidharmaprakāśāyām yatidharmaprakāśayoḥ yatidharmaprakāśāsu

Adverb -yatidharmaprakāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria