Declension table of yatidharma

Deva

MasculineSingularDualPlural
Nominativeyatidharmaḥ yatidharmau yatidharmāḥ
Vocativeyatidharma yatidharmau yatidharmāḥ
Accusativeyatidharmam yatidharmau yatidharmān
Instrumentalyatidharmeṇa yatidharmābhyām yatidharmaiḥ yatidharmebhiḥ
Dativeyatidharmāya yatidharmābhyām yatidharmebhyaḥ
Ablativeyatidharmāt yatidharmābhyām yatidharmebhyaḥ
Genitiveyatidharmasya yatidharmayoḥ yatidharmāṇām
Locativeyatidharme yatidharmayoḥ yatidharmeṣu

Compound yatidharma -

Adverb -yatidharmam -yatidharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria