सुबन्तावली ?यथर्तुपुष्पित

Roma

पुमान्एकद्विबहु
प्रथमायथर्तुपुष्पितः यथर्तुपुष्पितौ यथर्तुपुष्पिताः
सम्बोधनम्यथर्तुपुष्पित यथर्तुपुष्पितौ यथर्तुपुष्पिताः
द्वितीयायथर्तुपुष्पितम् यथर्तुपुष्पितौ यथर्तुपुष्पितान्
तृतीयायथर्तुपुष्पितेन यथर्तुपुष्पिताभ्याम् यथर्तुपुष्पितैः यथर्तुपुष्पितेभिः
चतुर्थीयथर्तुपुष्पिताय यथर्तुपुष्पिताभ्याम् यथर्तुपुष्पितेभ्यः
पञ्चमीयथर्तुपुष्पितात् यथर्तुपुष्पिताभ्याम् यथर्तुपुष्पितेभ्यः
षष्ठीयथर्तुपुष्पितस्य यथर्तुपुष्पितयोः यथर्तुपुष्पितानाम्
सप्तमीयथर्तुपुष्पिते यथर्तुपुष्पितयोः यथर्तुपुष्पितेषु

समास यथर्तुपुष्पित

अव्यय ॰यथर्तुपुष्पितम् ॰यथर्तुपुष्पितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria