Declension table of ?yathartupuṣpita

Deva

MasculineSingularDualPlural
Nominativeyathartupuṣpitaḥ yathartupuṣpitau yathartupuṣpitāḥ
Vocativeyathartupuṣpita yathartupuṣpitau yathartupuṣpitāḥ
Accusativeyathartupuṣpitam yathartupuṣpitau yathartupuṣpitān
Instrumentalyathartupuṣpitena yathartupuṣpitābhyām yathartupuṣpitaiḥ yathartupuṣpitebhiḥ
Dativeyathartupuṣpitāya yathartupuṣpitābhyām yathartupuṣpitebhyaḥ
Ablativeyathartupuṣpitāt yathartupuṣpitābhyām yathartupuṣpitebhyaḥ
Genitiveyathartupuṣpitasya yathartupuṣpitayoḥ yathartupuṣpitānām
Locativeyathartupuṣpite yathartupuṣpitayoḥ yathartupuṣpiteṣu

Compound yathartupuṣpita -

Adverb -yathartupuṣpitam -yathartupuṣpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria