Declension table of yathāśruta

Deva

NeuterSingularDualPlural
Nominativeyathāśrutam yathāśrute yathāśrutāni
Vocativeyathāśruta yathāśrute yathāśrutāni
Accusativeyathāśrutam yathāśrute yathāśrutāni
Instrumentalyathāśrutena yathāśrutābhyām yathāśrutaiḥ
Dativeyathāśrutāya yathāśrutābhyām yathāśrutebhyaḥ
Ablativeyathāśrutāt yathāśrutābhyām yathāśrutebhyaḥ
Genitiveyathāśrutasya yathāśrutayoḥ yathāśrutānām
Locativeyathāśrute yathāśrutayoḥ yathāśruteṣu

Compound yathāśruta -

Adverb -yathāśrutam -yathāśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria