सुबन्तावली ?यथाश्लक्ष्ण

Roma

पुमान्एकद्विबहु
प्रथमायथाश्लक्ष्णः यथाश्लक्ष्णौ यथाश्लक्ष्णाः
सम्बोधनम्यथाश्लक्ष्ण यथाश्लक्ष्णौ यथाश्लक्ष्णाः
द्वितीयायथाश्लक्ष्णम् यथाश्लक्ष्णौ यथाश्लक्ष्णान्
तृतीयायथाश्लक्ष्णेन यथाश्लक्ष्णाभ्याम् यथाश्लक्ष्णैः यथाश्लक्ष्णेभिः
चतुर्थीयथाश्लक्ष्णाय यथाश्लक्ष्णाभ्याम् यथाश्लक्ष्णेभ्यः
पञ्चमीयथाश्लक्ष्णात् यथाश्लक्ष्णाभ्याम् यथाश्लक्ष्णेभ्यः
षष्ठीयथाश्लक्ष्णस्य यथाश्लक्ष्णयोः यथाश्लक्ष्णानाम्
सप्तमीयथाश्लक्ष्णे यथाश्लक्ष्णयोः यथाश्लक्ष्णेषु

समास यथाश्लक्ष्ण

अव्यय ॰यथाश्लक्ष्णम् ॰यथाश्लक्ष्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria