Declension table of ?yathāślakṣṇa

Deva

MasculineSingularDualPlural
Nominativeyathāślakṣṇaḥ yathāślakṣṇau yathāślakṣṇāḥ
Vocativeyathāślakṣṇa yathāślakṣṇau yathāślakṣṇāḥ
Accusativeyathāślakṣṇam yathāślakṣṇau yathāślakṣṇān
Instrumentalyathāślakṣṇena yathāślakṣṇābhyām yathāślakṣṇaiḥ yathāślakṣṇebhiḥ
Dativeyathāślakṣṇāya yathāślakṣṇābhyām yathāślakṣṇebhyaḥ
Ablativeyathāślakṣṇāt yathāślakṣṇābhyām yathāślakṣṇebhyaḥ
Genitiveyathāślakṣṇasya yathāślakṣṇayoḥ yathāślakṣṇānām
Locativeyathāślakṣṇe yathāślakṣṇayoḥ yathāślakṣṇeṣu

Compound yathāślakṣṇa -

Adverb -yathāślakṣṇam -yathāślakṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria