Declension table of ?yathāsūkṣma

Deva

MasculineSingularDualPlural
Nominativeyathāsūkṣmaḥ yathāsūkṣmau yathāsūkṣmāḥ
Vocativeyathāsūkṣma yathāsūkṣmau yathāsūkṣmāḥ
Accusativeyathāsūkṣmam yathāsūkṣmau yathāsūkṣmān
Instrumentalyathāsūkṣmeṇa yathāsūkṣmābhyām yathāsūkṣmaiḥ yathāsūkṣmebhiḥ
Dativeyathāsūkṣmāya yathāsūkṣmābhyām yathāsūkṣmebhyaḥ
Ablativeyathāsūkṣmāt yathāsūkṣmābhyām yathāsūkṣmebhyaḥ
Genitiveyathāsūkṣmasya yathāsūkṣmayoḥ yathāsūkṣmāṇām
Locativeyathāsūkṣme yathāsūkṣmayoḥ yathāsūkṣmeṣu

Compound yathāsūkṣma -

Adverb -yathāsūkṣmam -yathāsūkṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria