सुबन्तावली यथासूक्ष्मRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | यथासूक्ष्मः | यथासूक्ष्मौ | यथासूक्ष्माः |
सम्बोधनम् | यथासूक्ष्म | यथासूक्ष्मौ | यथासूक्ष्माः |
द्वितीया | यथासूक्ष्मम् | यथासूक्ष्मौ | यथासूक्ष्मान् |
तृतीया | यथासूक्ष्मेण | यथासूक्ष्माभ्याम् | यथासूक्ष्मैः |
चतुर्थी | यथासूक्ष्माय | यथासूक्ष्माभ्याम् | यथासूक्ष्मेभ्यः |
पञ्चमी | यथासूक्ष्मात् | यथासूक्ष्माभ्याम् | यथासूक्ष्मेभ्यः |
षष्ठी | यथासूक्ष्मस्य | यथासूक्ष्मयोः | यथासूक्ष्माणाम् |
सप्तमी | यथासूक्ष्मे | यथासूक्ष्मयोः | यथासूक्ष्मेषु |