Declension table of ?yathāsaṅkalpita

Deva

MasculineSingularDualPlural
Nominativeyathāsaṅkalpitaḥ yathāsaṅkalpitau yathāsaṅkalpitāḥ
Vocativeyathāsaṅkalpita yathāsaṅkalpitau yathāsaṅkalpitāḥ
Accusativeyathāsaṅkalpitam yathāsaṅkalpitau yathāsaṅkalpitān
Instrumentalyathāsaṅkalpitena yathāsaṅkalpitābhyām yathāsaṅkalpitaiḥ yathāsaṅkalpitebhiḥ
Dativeyathāsaṅkalpitāya yathāsaṅkalpitābhyām yathāsaṅkalpitebhyaḥ
Ablativeyathāsaṅkalpitāt yathāsaṅkalpitābhyām yathāsaṅkalpitebhyaḥ
Genitiveyathāsaṅkalpitasya yathāsaṅkalpitayoḥ yathāsaṅkalpitānām
Locativeyathāsaṅkalpite yathāsaṅkalpitayoḥ yathāsaṅkalpiteṣu

Compound yathāsaṅkalpita -

Adverb -yathāsaṅkalpitam -yathāsaṅkalpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria