Declension table of yathāsaṅkalpitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathāsaṅkalpitaḥ | yathāsaṅkalpitau | yathāsaṅkalpitāḥ |
Vocative | yathāsaṅkalpita | yathāsaṅkalpitau | yathāsaṅkalpitāḥ |
Accusative | yathāsaṅkalpitam | yathāsaṅkalpitau | yathāsaṅkalpitān |
Instrumental | yathāsaṅkalpitena | yathāsaṅkalpitābhyām | yathāsaṅkalpitaiḥ |
Dative | yathāsaṅkalpitāya | yathāsaṅkalpitābhyām | yathāsaṅkalpitebhyaḥ |
Ablative | yathāsaṅkalpitāt | yathāsaṅkalpitābhyām | yathāsaṅkalpitebhyaḥ |
Genitive | yathāsaṅkalpitasya | yathāsaṅkalpitayoḥ | yathāsaṅkalpitānām |
Locative | yathāsaṅkalpite | yathāsaṅkalpitayoḥ | yathāsaṅkalpiteṣu |