सुबन्तावली ?यथासङ्कल्पित

Roma

पुमान्एकद्विबहु
प्रथमायथासङ्कल्पितः यथासङ्कल्पितौ यथासङ्कल्पिताः
सम्बोधनम्यथासङ्कल्पित यथासङ्कल्पितौ यथासङ्कल्पिताः
द्वितीयायथासङ्कल्पितम् यथासङ्कल्पितौ यथासङ्कल्पितान्
तृतीयायथासङ्कल्पितेन यथासङ्कल्पिताभ्याम् यथासङ्कल्पितैः यथासङ्कल्पितेभिः
चतुर्थीयथासङ्कल्पिताय यथासङ्कल्पिताभ्याम् यथासङ्कल्पितेभ्यः
पञ्चमीयथासङ्कल्पितात् यथासङ्कल्पिताभ्याम् यथासङ्कल्पितेभ्यः
षष्ठीयथासङ्कल्पितस्य यथासङ्कल्पितयोः यथासङ्कल्पितानाम्
सप्तमीयथासङ्कल्पिते यथासङ्कल्पितयोः यथासङ्कल्पितेषु

समास यथासङ्कल्पित

अव्यय ॰यथासङ्कल्पितम् ॰यथासङ्कल्पितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria