Declension table of yathārthānubhava

Deva

MasculineSingularDualPlural
Nominativeyathārthānubhavaḥ yathārthānubhavau yathārthānubhavāḥ
Vocativeyathārthānubhava yathārthānubhavau yathārthānubhavāḥ
Accusativeyathārthānubhavam yathārthānubhavau yathārthānubhavān
Instrumentalyathārthānubhavena yathārthānubhavābhyām yathārthānubhavaiḥ yathārthānubhavebhiḥ
Dativeyathārthānubhavāya yathārthānubhavābhyām yathārthānubhavebhyaḥ
Ablativeyathārthānubhavāt yathārthānubhavābhyām yathārthānubhavebhyaḥ
Genitiveyathārthānubhavasya yathārthānubhavayoḥ yathārthānubhavānām
Locativeyathārthānubhave yathārthānubhavayoḥ yathārthānubhaveṣu

Compound yathārthānubhava -

Adverb -yathārthānubhavam -yathārthānubhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria