Declension table of ?yathārhavarṇa

Deva

MasculineSingularDualPlural
Nominativeyathārhavarṇaḥ yathārhavarṇau yathārhavarṇāḥ
Vocativeyathārhavarṇa yathārhavarṇau yathārhavarṇāḥ
Accusativeyathārhavarṇam yathārhavarṇau yathārhavarṇān
Instrumentalyathārhavarṇena yathārhavarṇābhyām yathārhavarṇaiḥ yathārhavarṇebhiḥ
Dativeyathārhavarṇāya yathārhavarṇābhyām yathārhavarṇebhyaḥ
Ablativeyathārhavarṇāt yathārhavarṇābhyām yathārhavarṇebhyaḥ
Genitiveyathārhavarṇasya yathārhavarṇayoḥ yathārhavarṇānām
Locativeyathārhavarṇe yathārhavarṇayoḥ yathārhavarṇeṣu

Compound yathārhavarṇa -

Adverb -yathārhavarṇam -yathārhavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria