सुबन्तावली ?यथार्हवर्ण

Roma

पुमान्एकद्विबहु
प्रथमायथार्हवर्णः यथार्हवर्णौ यथार्हवर्णाः
सम्बोधनम्यथार्हवर्ण यथार्हवर्णौ यथार्हवर्णाः
द्वितीयायथार्हवर्णम् यथार्हवर्णौ यथार्हवर्णान्
तृतीयायथार्हवर्णेन यथार्हवर्णाभ्याम् यथार्हवर्णैः यथार्हवर्णेभिः
चतुर्थीयथार्हवर्णाय यथार्हवर्णाभ्याम् यथार्हवर्णेभ्यः
पञ्चमीयथार्हवर्णात् यथार्हवर्णाभ्याम् यथार्हवर्णेभ्यः
षष्ठीयथार्हवर्णस्य यथार्हवर्णयोः यथार्हवर्णानाम्
सप्तमीयथार्हवर्णे यथार्हवर्णयोः यथार्हवर्णेषु

समास यथार्हवर्ण

अव्यय ॰यथार्हवर्णम् ॰यथार्हवर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria