Declension table of ?yathālikhitānubhāvin

Deva

MasculineSingularDualPlural
Nominativeyathālikhitānubhāvī yathālikhitānubhāvinau yathālikhitānubhāvinaḥ
Vocativeyathālikhitānubhāvin yathālikhitānubhāvinau yathālikhitānubhāvinaḥ
Accusativeyathālikhitānubhāvinam yathālikhitānubhāvinau yathālikhitānubhāvinaḥ
Instrumentalyathālikhitānubhāvinā yathālikhitānubhāvibhyām yathālikhitānubhāvibhiḥ
Dativeyathālikhitānubhāvine yathālikhitānubhāvibhyām yathālikhitānubhāvibhyaḥ
Ablativeyathālikhitānubhāvinaḥ yathālikhitānubhāvibhyām yathālikhitānubhāvibhyaḥ
Genitiveyathālikhitānubhāvinaḥ yathālikhitānubhāvinoḥ yathālikhitānubhāvinām
Locativeyathālikhitānubhāvini yathālikhitānubhāvinoḥ yathālikhitānubhāviṣu

Compound yathālikhitānubhāvi -

Adverb -yathālikhitānubhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria