सुबन्तावली ?यथालिखितानुभाविन्

Roma

पुमान्एकद्विबहु
प्रथमायथालिखितानुभावी यथालिखितानुभाविनौ यथालिखितानुभाविनः
सम्बोधनम्यथालिखितानुभाविन् यथालिखितानुभाविनौ यथालिखितानुभाविनः
द्वितीयायथालिखितानुभाविनम् यथालिखितानुभाविनौ यथालिखितानुभाविनः
तृतीयायथालिखितानुभाविना यथालिखितानुभाविभ्याम् यथालिखितानुभाविभिः
चतुर्थीयथालिखितानुभाविने यथालिखितानुभाविभ्याम् यथालिखितानुभाविभ्यः
पञ्चमीयथालिखितानुभाविनः यथालिखितानुभाविभ्याम् यथालिखितानुभाविभ्यः
षष्ठीयथालिखितानुभाविनः यथालिखितानुभाविनोः यथालिखितानुभाविनाम्
सप्तमीयथालिखितानुभाविनि यथालिखितानुभाविनोः यथालिखितानुभाविषु

समास यथालिखितानुभावि

अव्यय ॰यथालिखितानुभावि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria