सुबन्तावली यथालिखितानुभाविन्Roma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | यथालिखितानुभावी | यथालिखितानुभाविनौ | यथालिखितानुभाविनः |
सम्बोधनम् | यथालिखितानुभाविन् | यथालिखितानुभाविनौ | यथालिखितानुभाविनः |
द्वितीया | यथालिखितानुभाविनम् | यथालिखितानुभाविनौ | यथालिखितानुभाविनः |
तृतीया | यथालिखितानुभाविना | यथालिखितानुभाविभ्याम् | यथालिखितानुभाविभिः |
चतुर्थी | यथालिखितानुभाविने | यथालिखितानुभाविभ्याम् | यथालिखितानुभाविभ्यः |
पञ्चमी | यथालिखितानुभाविनः | यथालिखितानुभाविभ्याम् | यथालिखितानुभाविभ्यः |
षष्ठी | यथालिखितानुभाविनः | यथालिखितानुभाविनोः | यथालिखितानुभाविनाम् |
सप्तमी | यथालिखितानुभाविनि | यथालिखितानुभाविनोः | यथालिखितानुभाविषु |