Declension table of ?yathākāmavicāriṇī

Deva

FeminineSingularDualPlural
Nominativeyathākāmavicāriṇī yathākāmavicāriṇyau yathākāmavicāriṇyaḥ
Vocativeyathākāmavicāriṇi yathākāmavicāriṇyau yathākāmavicāriṇyaḥ
Accusativeyathākāmavicāriṇīm yathākāmavicāriṇyau yathākāmavicāriṇīḥ
Instrumentalyathākāmavicāriṇyā yathākāmavicāriṇībhyām yathākāmavicāriṇībhiḥ
Dativeyathākāmavicāriṇyai yathākāmavicāriṇībhyām yathākāmavicāriṇībhyaḥ
Ablativeyathākāmavicāriṇyāḥ yathākāmavicāriṇībhyām yathākāmavicāriṇībhyaḥ
Genitiveyathākāmavicāriṇyāḥ yathākāmavicāriṇyoḥ yathākāmavicāriṇīnām
Locativeyathākāmavicāriṇyām yathākāmavicāriṇyoḥ yathākāmavicāriṇīṣu

Compound yathākāmavicāriṇi - yathākāmavicāriṇī -

Adverb -yathākāmavicāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria