सुबन्तावली ?यथाकामविचारिणी

Roma

स्त्रीएकद्विबहु
प्रथमायथाकामविचारिणी यथाकामविचारिण्यौ यथाकामविचारिण्यः
सम्बोधनम्यथाकामविचारिणि यथाकामविचारिण्यौ यथाकामविचारिण्यः
द्वितीयायथाकामविचारिणीम् यथाकामविचारिण्यौ यथाकामविचारिणीः
तृतीयायथाकामविचारिण्या यथाकामविचारिणीभ्याम् यथाकामविचारिणीभिः
चतुर्थीयथाकामविचारिण्यै यथाकामविचारिणीभ्याम् यथाकामविचारिणीभ्यः
पञ्चमीयथाकामविचारिण्याः यथाकामविचारिणीभ्याम् यथाकामविचारिणीभ्यः
षष्ठीयथाकामविचारिण्याः यथाकामविचारिण्योः यथाकामविचारिणीनाम्
सप्तमीयथाकामविचारिण्याम् यथाकामविचारिण्योः यथाकामविचारिणीषु

समास यथाकामविचारिणि यथाकामविचारिणी

अव्यय ॰यथाकामविचारिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria