Declension table of yathākāmajyeya

Deva

NeuterSingularDualPlural
Nominativeyathākāmajyeyam yathākāmajyeye yathākāmajyeyāni
Vocativeyathākāmajyeya yathākāmajyeye yathākāmajyeyāni
Accusativeyathākāmajyeyam yathākāmajyeye yathākāmajyeyāni
Instrumentalyathākāmajyeyena yathākāmajyeyābhyām yathākāmajyeyaiḥ
Dativeyathākāmajyeyāya yathākāmajyeyābhyām yathākāmajyeyebhyaḥ
Ablativeyathākāmajyeyāt yathākāmajyeyābhyām yathākāmajyeyebhyaḥ
Genitiveyathākāmajyeyasya yathākāmajyeyayoḥ yathākāmajyeyānām
Locativeyathākāmajyeye yathākāmajyeyayoḥ yathākāmajyeyeṣu

Compound yathākāmajyeya -

Adverb -yathākāmajyeyam -yathākāmajyeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria