Declension table of yathākāma

Deva

NeuterSingularDualPlural
Nominativeyathākāmam yathākāme yathākāmāni
Vocativeyathākāma yathākāme yathākāmāni
Accusativeyathākāmam yathākāme yathākāmāni
Instrumentalyathākāmena yathākāmābhyām yathākāmaiḥ
Dativeyathākāmāya yathākāmābhyām yathākāmebhyaḥ
Ablativeyathākāmāt yathākāmābhyām yathākāmebhyaḥ
Genitiveyathākāmasya yathākāmayoḥ yathākāmānām
Locativeyathākāme yathākāmayoḥ yathākāmeṣu

Compound yathākāma -

Adverb -yathākāmam -yathākāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria