सुबन्तावली ?यथाकालप्रबोधिनी

Roma

स्त्रीएकद्विबहु
प्रथमायथाकालप्रबोधिनी यथाकालप्रबोधिन्यौ यथाकालप्रबोधिन्यः
सम्बोधनम्यथाकालप्रबोधिनि यथाकालप्रबोधिन्यौ यथाकालप्रबोधिन्यः
द्वितीयायथाकालप्रबोधिनीम् यथाकालप्रबोधिन्यौ यथाकालप्रबोधिनीः
तृतीयायथाकालप्रबोधिन्या यथाकालप्रबोधिनीभ्याम् यथाकालप्रबोधिनीभिः
चतुर्थीयथाकालप्रबोधिन्यै यथाकालप्रबोधिनीभ्याम् यथाकालप्रबोधिनीभ्यः
पञ्चमीयथाकालप्रबोधिन्याः यथाकालप्रबोधिनीभ्याम् यथाकालप्रबोधिनीभ्यः
षष्ठीयथाकालप्रबोधिन्याः यथाकालप्रबोधिन्योः यथाकालप्रबोधिनीनाम्
सप्तमीयथाकालप्रबोधिन्याम् यथाकालप्रबोधिन्योः यथाकालप्रबोधिनीषु

समास यथाकालप्रबोधिनि यथाकालप्रबोधिनी

अव्यय ॰यथाकालप्रबोधिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria