Declension table of ?yathākālaprabodhinī

Deva

FeminineSingularDualPlural
Nominativeyathākālaprabodhinī yathākālaprabodhinyau yathākālaprabodhinyaḥ
Vocativeyathākālaprabodhini yathākālaprabodhinyau yathākālaprabodhinyaḥ
Accusativeyathākālaprabodhinīm yathākālaprabodhinyau yathākālaprabodhinīḥ
Instrumentalyathākālaprabodhinyā yathākālaprabodhinībhyām yathākālaprabodhinībhiḥ
Dativeyathākālaprabodhinyai yathākālaprabodhinībhyām yathākālaprabodhinībhyaḥ
Ablativeyathākālaprabodhinyāḥ yathākālaprabodhinībhyām yathākālaprabodhinībhyaḥ
Genitiveyathākālaprabodhinyāḥ yathākālaprabodhinyoḥ yathākālaprabodhinīnām
Locativeyathākālaprabodhinyām yathākālaprabodhinyoḥ yathākālaprabodhinīṣu

Compound yathākālaprabodhini - yathākālaprabodhinī -

Adverb -yathākālaprabodhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria