Declension table of ?yathācintitānubhāvinī

Deva

FeminineSingularDualPlural
Nominativeyathācintitānubhāvinī yathācintitānubhāvinyau yathācintitānubhāvinyaḥ
Vocativeyathācintitānubhāvini yathācintitānubhāvinyau yathācintitānubhāvinyaḥ
Accusativeyathācintitānubhāvinīm yathācintitānubhāvinyau yathācintitānubhāvinīḥ
Instrumentalyathācintitānubhāvinyā yathācintitānubhāvinībhyām yathācintitānubhāvinībhiḥ
Dativeyathācintitānubhāvinyai yathācintitānubhāvinībhyām yathācintitānubhāvinībhyaḥ
Ablativeyathācintitānubhāvinyāḥ yathācintitānubhāvinībhyām yathācintitānubhāvinībhyaḥ
Genitiveyathācintitānubhāvinyāḥ yathācintitānubhāvinyoḥ yathācintitānubhāvinīnām
Locativeyathācintitānubhāvinyām yathācintitānubhāvinyoḥ yathācintitānubhāvinīṣu

Compound yathācintitānubhāvini - yathācintitānubhāvinī -

Adverb -yathācintitānubhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria