सुबन्तावली ?यथाचिन्तितानुभाविनी

Roma

स्त्रीएकद्विबहु
प्रथमायथाचिन्तितानुभाविनी यथाचिन्तितानुभाविन्यौ यथाचिन्तितानुभाविन्यः
सम्बोधनम्यथाचिन्तितानुभाविनि यथाचिन्तितानुभाविन्यौ यथाचिन्तितानुभाविन्यः
द्वितीयायथाचिन्तितानुभाविनीम् यथाचिन्तितानुभाविन्यौ यथाचिन्तितानुभाविनीः
तृतीयायथाचिन्तितानुभाविन्या यथाचिन्तितानुभाविनीभ्याम् यथाचिन्तितानुभाविनीभिः
चतुर्थीयथाचिन्तितानुभाविन्यै यथाचिन्तितानुभाविनीभ्याम् यथाचिन्तितानुभाविनीभ्यः
पञ्चमीयथाचिन्तितानुभाविन्याः यथाचिन्तितानुभाविनीभ्याम् यथाचिन्तितानुभाविनीभ्यः
षष्ठीयथाचिन्तितानुभाविन्याः यथाचिन्तितानुभाविन्योः यथाचिन्तितानुभाविनीनाम्
सप्तमीयथाचिन्तितानुभाविन्याम् यथाचिन्तितानुभाविन्योः यथाचिन्तितानुभाविनीषु

समास यथाचिन्तितानुभाविनि यथाचिन्तितानुभाविनी

अव्यय ॰यथाचिन्तितानुभाविनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria