सुबन्तावली यथाचिन्तितानुभाविनीRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | यथाचिन्तितानुभाविनी | यथाचिन्तितानुभाविन्यौ | यथाचिन्तितानुभाविन्यः |
सम्बोधनम् | यथाचिन्तितानुभाविनि | यथाचिन्तितानुभाविन्यौ | यथाचिन्तितानुभाविन्यः |
द्वितीया | यथाचिन्तितानुभाविनीम् | यथाचिन्तितानुभाविन्यौ | यथाचिन्तितानुभाविनीः |
तृतीया | यथाचिन्तितानुभाविन्या | यथाचिन्तितानुभाविनीभ्याम् | यथाचिन्तितानुभाविनीभिः |
चतुर्थी | यथाचिन्तितानुभाविन्यै | यथाचिन्तितानुभाविनीभ्याम् | यथाचिन्तितानुभाविनीभ्यः |
पञ्चमी | यथाचिन्तितानुभाविन्याः | यथाचिन्तितानुभाविनीभ्याम् | यथाचिन्तितानुभाविनीभ्यः |
षष्ठी | यथाचिन्तितानुभाविन्याः | यथाचिन्तितानुभाविन्योः | यथाचिन्तितानुभाविनीनाम् |
सप्तमी | यथाचिन्तितानुभाविन्याम् | यथाचिन्तितानुभाविन्योः | यथाचिन्तितानुभाविनीषु |