सुबन्तावली यथाभूयसोवादRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | यथाभूयसोवादः | यथाभूयसोवादौ | यथाभूयसोवादाः |
सम्बोधनम् | यथाभूयसोवाद | यथाभूयसोवादौ | यथाभूयसोवादाः |
द्वितीया | यथाभूयसोवादम् | यथाभूयसोवादौ | यथाभूयसोवादान् |
तृतीया | यथाभूयसोवादेन | यथाभूयसोवादाभ्याम् | यथाभूयसोवादैः |
चतुर्थी | यथाभूयसोवादाय | यथाभूयसोवादाभ्याम् | यथाभूयसोवादेभ्यः |
पञ्चमी | यथाभूयसोवादात् | यथाभूयसोवादाभ्याम् | यथाभूयसोवादेभ्यः |
षष्ठी | यथाभूयसोवादस्य | यथाभूयसोवादयोः | यथाभूयसोवादानाम् |
सप्तमी | यथाभूयसोवादे | यथाभूयसोवादयोः | यथाभूयसोवादेषु |