Declension table of ?yathābhūyasovāda

Deva

MasculineSingularDualPlural
Nominativeyathābhūyasovādaḥ yathābhūyasovādau yathābhūyasovādāḥ
Vocativeyathābhūyasovāda yathābhūyasovādau yathābhūyasovādāḥ
Accusativeyathābhūyasovādam yathābhūyasovādau yathābhūyasovādān
Instrumentalyathābhūyasovādena yathābhūyasovādābhyām yathābhūyasovādaiḥ yathābhūyasovādebhiḥ
Dativeyathābhūyasovādāya yathābhūyasovādābhyām yathābhūyasovādebhyaḥ
Ablativeyathābhūyasovādāt yathābhūyasovādābhyām yathābhūyasovādebhyaḥ
Genitiveyathābhūyasovādasya yathābhūyasovādayoḥ yathābhūyasovādānām
Locativeyathābhūyasovāde yathābhūyasovādayoḥ yathābhūyasovādeṣu

Compound yathābhūyasovāda -

Adverb -yathābhūyasovādam -yathābhūyasovādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria