सुबन्तावली यथाभिरुचिताRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | यथाभिरुचिता | यथाभिरुचिते | यथाभिरुचिताः |
सम्बोधनम् | यथाभिरुचिते | यथाभिरुचिते | यथाभिरुचिताः |
द्वितीया | यथाभिरुचिताम् | यथाभिरुचिते | यथाभिरुचिताः |
तृतीया | यथाभिरुचितया | यथाभिरुचिताभ्याम् | यथाभिरुचिताभिः |
चतुर्थी | यथाभिरुचितायै | यथाभिरुचिताभ्याम् | यथाभिरुचिताभ्यः |
पञ्चमी | यथाभिरुचितायाः | यथाभिरुचिताभ्याम् | यथाभिरुचिताभ्यः |
षष्ठी | यथाभिरुचितायाः | यथाभिरुचितयोः | यथाभिरुचितानाम् |
सप्तमी | यथाभिरुचितायाम् | यथाभिरुचितयोः | यथाभिरुचितासु |