Declension table of ?yathābhirucitā

Deva

FeminineSingularDualPlural
Nominativeyathābhirucitā yathābhirucite yathābhirucitāḥ
Vocativeyathābhirucite yathābhirucite yathābhirucitāḥ
Accusativeyathābhirucitām yathābhirucite yathābhirucitāḥ
Instrumentalyathābhirucitayā yathābhirucitābhyām yathābhirucitābhiḥ
Dativeyathābhirucitāyai yathābhirucitābhyām yathābhirucitābhyaḥ
Ablativeyathābhirucitāyāḥ yathābhirucitābhyām yathābhirucitābhyaḥ
Genitiveyathābhirucitāyāḥ yathābhirucitayoḥ yathābhirucitānām
Locativeyathābhirucitāyām yathābhirucitayoḥ yathābhirucitāsu

Adverb -yathābhirucitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria